Tata Cara Sembahyang Tri Sandya Bagi Umat Hindu, Lengkap dengan Mantram dan Artinya

- 9 Mei 2022, 13:30 WIB
Berikut tata cara sembahyang Tri Sandya bagi umat Hindu lengkap dengan ucapan Mantram dan artinya yang dilakukan tiga kali sehari.
Berikut tata cara sembahyang Tri Sandya bagi umat Hindu lengkap dengan ucapan Mantram dan artinya yang dilakukan tiga kali sehari. /pixabay.com/Paul_Henri

3. Membersihkan tangan
-Tangan kanan tengadah
Om Kara Sudhamam
swaha
- Tangan kiri diatas
Om kara Hati sudha
mam swaha

4. Lantunkan Mantram Tri Sandya

Oṁ, Oṁ, Oṁ

Bhūr bhuvaḥ svaḥ
Tat savitur vareṇyaṃ
Bhargo devasya dhīmahi
Dhiyo yo naḥ pracodayāt

Oṁ Nārāyaṇa evedaṁ Sarvām
Yad bhūtaṁ yac ca bhavyam
Niṣkalaṅko nirañjano nirvikalpo
Nirākhyātaḥ śudho deva eko
Nārāyaṇaḥ na dvitīyo asti kaścit

Oṁ tvaṁ Śivas tvaṁ Mahādevaḥ
Īśvaraḥ Parameśvaraḥ
Brahmā Viṣṇuś ca Rudraś ca
Puruṣaḥ Parikīrtitāḥ

Baca Juga: Hari Raya Nyepi Tahun Baru Saka 1944 sebagai Wujud Pengendalian Ego bagi Masyarakat Hindu

Oṁ Pāpo ’haṁ pāpakarmāhaṁ
Pāpātmā pāpasaṁbhavaḥ
Trāhi māṁ puṅḍarikākṣaā
Sabāhyā bhyāntaraḥ śuciḥ

Oṁ Kṣamasva mām Mahādevaḥ
Sarvāprāṅi hitāṅkaraḥ
Mām moca Sarvā pāpebhyaḥ
Pālayasva sadāśiva

Oṁ Kṣantavyaḥ kāyiko doṣāḥ
Kṣantavyo vāciko mama
Kṣantavyo mānaso doṣaḥ tat
Pramādāt Kṣamasva mām

Halaman:

Editor: Rian Ade Maulana


Tags

Artikel Pilihan

Terkait

Terkini

Terpopuler

Kabar Daerah